Ganpati Sankatnashan Strotra in Marathi
Ganesh sankat nashan stotra in marathi – Devotees pray to Lord Ganpati before starting any work. He is known to take away all worries and problems. Whenever a devotee feels stuck, he can recite Ganpati Sankatnashan Strotra to please the Lord. Lord Ganpati is known to shower his immense blessings on anyone who prays to him with full devotion.
हिंदू धर्मीय पुराणांमध्ये श्री गणेशाच्या कृपेचे महत्त्व सांगितले आहे. संकटनाशन गणेश स्तोत्र नारद पुराणात लिहिले आहे, जे तुम्ही तुमच्या आयुष्यातील संकटे दूर करतील.
Ganesh sankat nashan stotra in marathi – Ganpati Sankatnashan Strotra in Marathi
“स्तोत्र” ( संकटनाशन स्तोत्र )
प्रणम्य शिरसा देवं गौरीपुत्रं
विनायकम् भक्तावासं स्मरेनित्यम
आयुष्कामार्थ सिद्धये ॥१॥
प्रथमं वक्रतुण्डंच एकदन्तं
द्वितीयकम् तृतीयं कृष्णपिङगाक्षं
गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पञ्चमंच षष्ठं
विकटमेव च सप्तमं विघ्नराजेन्द्रं
धुम्रवर्णं तथाषष्टम ॥३॥
नवमं भालचंद्रंच दशमं
तु विनायकम् एकादशं गणपतिं
द्वादशं तु गजाननम ॥४॥
द्वादशेतानि नामानि
त्रिसंध्यं यः पठेन्नर: नच विघ्नभयं
तस्य सर्वसिद्धीकर प्रभो ॥५॥
विद्यार्थी लभते विद्यां
धनार्थी लभते धनम् पुत्रार्थी लभते
पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे
फलं लभेत् संवत्सरेण सिद्धींच
लभते नात्र संशयः ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा
यः समर्पयेत तस्य विद्या
भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
इति श्रीनारदपुराणे संकटनाशनं
नाम श्रीगणपतिस्तोत्रं संपूर्णम ||
गणपती आरती
सुखकर्ता दुःखहर्ता वार्ता विघ्नाची ।
नुरवी पुरवी प्रेम कृपा जयाची ॥
सर्वांगी सुंदर उटि शेंदुराची ।
कंठी झळके माळ मुक्ताफळांची ॥१॥
जय देव जय देव जय मंगलमूर्ती ।
दर्शनमात्रे मनकामना पुरती ॥ध्रु०॥
रत्नखचित फरा तुज गौरीकुमरा ।
चंदनाची उटी कुंकुमकेशरा ॥
हिरेजडीत मुगुट शोभतो बरा ।
रुणझुणती नूपरें चरणीं घागरिया ॥ जय० ॥२॥
लंबोदर पीतांबर फणिवरबंधना ।
सरळ सोंड वक्रतुंड त्रिनयना ॥
दास रामाचा वाट पाहे सदना ॥
संकटीं पावावें निर्वाणीं रक्षावें सुरवर वंदना ॥ जय देव० ॥ ३ ॥
गणेश आरती
घालीन लोटांगण, वंदीनचरण।
डोळ्यांनीपाहीनरुपतुझें।
प्रेमेंआलिंगन, आनंदेपूजिन।
भावेंओवाळीन म्हणेनामा।।१।।
त्वमेवमाताचपितात्वमेव।
त्वमेवबंधुक्ष्च सखात्वमेव।
त्वमेवविध्याद्रविणं त्वमेव।
त्वमेवसर्वंममदेवदेव।।२।।
कायेनवाचामनसेंद्रीयेव्रा, बुद्धयात्मनावाप्रकृतिस्वभावात।
करोमियध्य्तसकलंपरस्मे, नारायणायेति समर्पयामि।।३।।
अच्युतंकेशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम।
श्रीधरं माधवंगोपिकावल्लभं, जानकीनायकं रामचंद्रभजे।।४।।
हरेरामहरराम, रामरामहरेहरे।
हरेकृष्णहरेकृष्ण, कृष्णकृष्णहरेहरे।
हरे राम हरे रामा, रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा ,रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा, रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा ,रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा, रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा ,रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा, रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा ,रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा, रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
हरे राम हरे रामा ,रामा राम हरे हरे,
हरे कृष्ण हरे कृष्णा ,कृष्णा कृष्णा हरे हरे,
“गणपती बाप्पा मोरिया मंगल मूर्ती मोरिया”
गणपती बाप्पांच्या आरतीनंतर म्हणायचे मराठी श्लोक
सदा सर्वदा योग तुझा घडावा
तुझे कारणी देह माझा पडावा
उपेक्षु नको गुणवंता अनंता
रघुनायका मागणॆ हेचि आता ॥
कैलासराणा शिव चंद्रामौळी
फणीद्रं माथा मुकुटीं झळाळी
कारुण्यसिंधु भवदु:खहारी
तुजवीण शंभो मज कोण तारी ॥
उडाला उडाला कपि तो उडाला
समुद्र उलटोनी लंकेशी गेला
लंकेशी जाऊनी चमत्कार केला
नमस्कार माझा त्या मारूतीला ॥
ज्या ज्या ठिकाणी मन जाय माझे
त्या त्या ठिकाणी निजरूप तुझे॥
मी ठेवितों मस्तक ज्या ठिकाणी।
तेथें तुझे सदगुरू पाय दोन्ही॥
मोरया मोरया मी बाळ तान्हे
तुझीच सेवा करु काय जाणे
अपराध माझे कोट्यानु कोटी
मोरेश्र्वरा बा तू घाल पोटी ॥
अलंकापुरी पुण्यभुमी पवित्र,
तिथे नांदतो ज्ञानराजा सुपात्र,
जया आठविता घडे पुन्यराशी,
नमस्कार माझा ज्ञानेश्वरासी. ॥
शुकासारिखे पूर्ण वैराग्य ज्याचे,
वसिष्ठापरी ज्ञान योगेश्वराचे.
कवि वाल्मिकीसारिखा थोर ऐसा,
नमस्कार माझा तया रामदासा.
समर्थाचिया सेवका वक्र पाहे।
असा सर्व भूमंडळीं कोण आहे।।
जयाची लिला वर्णिती लोक तीन्ही।
तेथें तुझे सदगुरू पाय दोन्ही॥
वक्रतुंड महाकाय सूर्यकोटि समप्रभ:।
निर्विध्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥
श्री गणपती अथर्वशीर्ष
ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥
त्वमेव केवलंकर्तासि ॥ त्वमेवकेवलंधर्तासि ॥
त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्व खल्बिदंब्रह्मासि ॥
त्वंसाक्षादात्मासिनित्यम् ॥१॥
ऋतंवच्मि ॥ सत्यंवच्मि ॥२॥
अवत्वंम् ॥ अववक्तारम् ॥
अवश्रोतारम् ॥ अवदातारम् ॥
अवधातारम् ॥ अवानूचानमवशिष्यम् ॥
अवपश्चात्तात् ॥ अवपुरस्तात् ॥ अवोत्तरात्तात् ॥
अवदक्षिणात्तात् ॥ अवचोर्ध्वात्तात् ॥ अवाधरातात् ॥
सर्वतोमांपाहिपाहिसमंतात् ॥३॥
त्वंचाङमयस्त्वंचिन्मयः ॥ त्वमानंदमयस्त्वंब्रह्मासि ॥
त्वसच्चिदानंदाद्वितीयोसि ॥ त्वंप्रत्यक्षंब्र्ह्मासि ॥
त्वंज्ञानमयोविज्ञनमयोसि ॥४॥
सर्वजगदिदंत्वत्तोजायते ॥ सर्वजगदिदंत्वत्तस्तिष्ठति ॥
सर्वजगदिदंत्वयिलयमेष्यति ॥ सर्वजगदिदंत्वयि प्रत्येति ॥
त्वंभूमिरापोनलीनिलोनभः ॥ त्वंचत्वारिवाक्पदानि ॥५॥
त्वंगुणत्रयातीतः ॥ त्वंगुणत्रयातीतः ॥
त्वंदेहत्रयातीतः ॥ त्वंकालत्रयातीतः ॥
त्वांयोगिनोध्यायंति नित्यम् ॥
त्वंब्रह्मात्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम् ॥६॥
गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम् ॥ अनुस्वारःपरतरः ॥
अर्धेदुलसितम् ॥ तारेण रुद्धम् ॥ एतत्तवमनुस्वरूपम् ॥
गकारःपूर्वरूपम् ॥ अकारोमध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ॥ नादःसंधानम् ॥ संहितासंधिः ॥
सेषागणेशविद्या गणकऋषिः ॥ निचृद्गायत्रोछन्दः ॥
गणपतिर्देवता ॥ ॐ गंगणपतये नमः ॥७॥
एकदंतायविद्महेवक्रंतुडाय धीमहि ॥ तन्नोदंती प्रमोदयात् ॥८॥
एक्दंतंचतुर्हस्तं पाशमंकुशधारिणम् ॥
रदंचवरदंहस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससम् ॥
रक्तगंधानुलिप्तांगंरक्तपुष्पैःसुपूजितम् ॥
भक्तानुकंपिनंदेवंजगत्कारणमच्युतम ।
आविर्भूतंचसृष्ट्यादौप्रकृतेःपुरुषात्परम् ॥
एवंध्यायतियोनित्यं सयोगीयोगिनांवरः ॥९॥
नमोव्रातपतये नमोगणपतये नमः
प्रमथपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः ॥१०॥
एतदथर्वशीर्षंयोधीते । सब्रह्मभूयायकल्पते ॥
ससर्वतःसुखमेधते ॥ ससर्वविघ्नैर्न बाध्यते ॥
सपंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतंपापंनाशयति ॥
धर्मार्थकाममोक्षंचविंदति ॥
इदमथर्वशीर्षमशिष्यायानदेयम् ॥ योयदिमोहाद्दास्यति ॥
सपापीयान्भवति ॥ सहस्त्रावर्तनात् ॥
यंयंकाममधीते ॥ तंतमनेनसाधयेत् ॥११॥
अनेनगणपतिमभिषिंचति ॥ सवाग्मीभवति ॥
चतुर्थ्यामनश्नन्जपति ॥ सविद्यावान्भवति ।
इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणंविद्यात् ॥
नबिभेतिकदाचनेति ॥१२॥
योदूर्वांकुरैर्यति ॥ सवैश्रवणोपमोभवति ॥
योलाजैर्यजति ॥ सयशोवान्भवति ॥
समेधावान्भवति ॥ योमोदकसहस्त्रिणयजति ॥
सवांछितफलमवाप्नोति ॥ यःसाज्यसमिद्भिर्यजि ॥
ससर्वंलभतेससर्वंलभते ॥ अष्टौब्राह्मणान्सम्यग्ग्राहयित्वासूर्यवर्चस्वीभवति ॥
सूर्यग्रहेमहानद्यांप्रतिमासंनिधौवाजप्त्वा सिद्धमन्त्रोभवति ॥
ससर्वविद्भवतिससर्वविद्भवति यएवंवेद ॥ इत्युपनिषत् ॥१३॥
ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रंपश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिर्व्यशेम देवहितं यदायुः ॥१॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधाउ ॥२॥
ॐ शान्तिः । शान्तिः । शान्तिः ।
Ganesh sankat nashan stotra in marathi
Must Read:Ganesha pancharatnam Stotram in hindi
Must Read:Ganesh Pancharatnam Stotram Lyrics in English
Must Read:Ganesh status video download
Must Read:Ganesh Ji Quotes in Marathi
For more articles like, ‘Ganesh sankat nashan stotra in marathi’, do follow us on Facebook, Twitter, and Instagram for interesting content. For watching our collection of videos, follow us on YouTube.